Original

आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः ।तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ॥ ३२ ॥

Segmented

आम्नायम् आर्षम् पश्यामि यस्मिन् वेदाः प्रतिष्ठिताः तम् विद्वांसो ऽनुपश्यन्ति ब्राह्मणस्य अनुदर्शनात्

Analysis

Word Lemma Parse
आम्नायम् आम्नाय pos=n,g=m,c=2,n=s
आर्षम् आर्ष pos=a,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यस्मिन् यद् pos=n,g=n,c=7,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
ऽनुपश्यन्ति अनुपश् pos=v,p=3,n=p,l=lat
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अनुदर्शनात् अनुदर्शन pos=n,g=n,c=5,n=s