Original

न हिनस्ति ह्यारभते नाभिद्रुह्यति किंचन ।यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया ॥ ३० ॥

Segmented

न हिनस्ति हि आरभते न अभिद्रुह्यति किंचन यज्ञो यष्टव्य इति एव यो यजति अफल-ईप्सया

Analysis

Word Lemma Parse
pos=i
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
हि हि pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
pos=i
अभिद्रुह्यति अभिद्रुह् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
यष्टव्य यज् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
यजति यज् pos=v,p=3,n=s,l=lat
अफल अफल pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s