Original

यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः ।संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत ॥ २८ ॥

Segmented

यज्ञम् वहन्ति सम्भूय सह ऋत्विग्भिः स दक्षिणैः संहत्य एतानि सर्वाणि यज्ञम् निर्वर्तयन्ति उत

Analysis

Word Lemma Parse
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
सम्भूय सम्भू pos=vi
सह सह pos=i
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
pos=i
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
संहत्य संहन् pos=vi
एतानि एतद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
निर्वर्तयन्ति निर्वर्तय् pos=v,p=3,n=p,l=lat
उत उत pos=i