Original

आज्येन पयसा दध्ना शकृतामिक्षया त्वचा ।वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् ।एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते ॥ २७ ॥

Segmented

आज्येन पयसा दध्ना शकृदा आमिक्षया त्वचा वालैः शृङ्गेण पादेन सम्भवति एव गौः मखम् एवम् प्रत्येकशः सर्वम् यद् यद् अस्य विधीयते

Analysis

Word Lemma Parse
आज्येन आज्य pos=n,g=n,c=3,n=s
पयसा पयस् pos=n,g=n,c=3,n=s
दध्ना दधि pos=n,g=n,c=3,n=s
शकृदा शकृत् pos=n,g=n,c=3,n=s
आमिक्षया आमिक्षा pos=n,g=f,c=3,n=s
त्वचा त्वच् pos=n,g=f,c=3,n=s
वालैः वाल pos=n,g=m,c=3,n=p
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
एव एव pos=i
गौः गो pos=n,g=,c=1,n=s
मखम् मख pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
प्रत्येकशः प्रत्येकशः pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat