Original

ऋचो यजूंषि सामानि यजमानश्च षोडशः ।अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ।अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः ॥ २६ ॥

Segmented

ऋचो यजूंषि सामानि यजमानः च षोडशः अग्निः ज्ञेयो गृहपतिः स सप्तदश उच्यते अङ्गानि एतानि यज्ञस्य यज्ञो मूलम् इति श्रुतिः

Analysis

Word Lemma Parse
ऋचो ऋच् pos=n,g=f,c=1,n=p
यजूंषि यजुस् pos=n,g=n,c=1,n=p
सामानि सामन् pos=n,g=n,c=1,n=p
यजमानः यजमान pos=n,g=m,c=1,n=s
pos=i
षोडशः षोडश pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
गृहपतिः गृहपति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सप्तदश सप्तदश pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s