Original

ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि ।हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ॥ २५ ॥

Segmented

ओषध्यः पशवो वृक्षा वीरुद् आज्यम् पयो दधि हविः भूमिः दिशः श्रद्धा कालः च एतानि द्वादश

Analysis

Word Lemma Parse
ओषध्यः ओषधी pos=n,g=f,c=1,n=p
पशवो पशु pos=n,g=m,c=1,n=p
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
वीरुद् वीरुध् pos=n,g=f,c=1,n=s
आज्यम् आज्य pos=n,g=n,c=1,n=s
पयो पयस् pos=n,g=n,c=1,n=s
दधि दधि pos=n,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s