Original

पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह ।स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम् ॥ २४ ॥

Segmented

पशवः च मनुष्याः च द्रुमाः च ओषधिभिः सह स्वर्गम् एव अभिकाङ्क्षन्ते न च स्वर्गः तु ऋते मखम्

Analysis

Word Lemma Parse
पशवः पशु pos=n,g=m,c=1,n=p
pos=i
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
ओषधिभिः ओषधि pos=n,g=f,c=3,n=p
सह सह pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
एव एव pos=i
अभिकाङ्क्षन्ते अभिकाङ्क्ष् pos=v,p=3,n=p,l=lat
pos=i
pos=i
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
तु तु pos=i
ऋते ऋते pos=i
मखम् मख pos=n,g=m,c=2,n=s