Original

एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा ।को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ॥ २३ ॥

Segmented

एतत् च एव अभ्यनुज्ञातम् पूर्वैः पूर्वतरैः तथा को जातु न विचिन्वीत विद्वान् स्वाम् शक्तिम् आत्मनः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=n,c=1,n=s,f=part
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पूर्वतरैः पूर्वतर pos=a,g=m,c=3,n=p
तथा तथा pos=i
को pos=n,g=m,c=1,n=s
जातु जातु pos=i
pos=i
विचिन्वीत विचि pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s