Original

ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च ।यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम् ॥ २२ ॥

Segmented

ते स्म अन्योन्यम् चराः सर्वे प्राणिनः सप्त सप्त च यज्ञेषु उपाकृतम् विश्वम् प्राहुः उत्तम-संज्ञितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
चराः चर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
pos=i
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
उपाकृतम् उपाकृ pos=va,g=n,c=2,n=s,f=part
विश्वम् विश्व pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
उत्तम उत्तम pos=a,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=2,n=s