Original

तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते ।पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ॥ २० ॥

Segmented

तथा एव अन्नम् हि अहरहः सायम् प्रातः निरुप्यते पशवः च अथ धान्यम् च यज्ञस्य अङ्गम् इति श्रुतिः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
हि हि pos=i
अहरहः अहरहर् pos=i
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
निरुप्यते निर्वप् pos=v,p=3,n=s,l=lat
पशवः पशु pos=n,g=m,c=1,n=p
pos=i
अथ अथ pos=i
धान्यम् धान्य pos=n,g=n,c=1,n=s
pos=i
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s