Original

गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः ।अदूरसंप्रस्थितयोः किं स्विच्छ्रेयः पितामह ॥ २ ॥

Segmented

गार्हस्थ्यस्य च धर्मस्य त्याग-धर्मस्य च उभयोः अदूर-सम्प्रस्थितयोः किम् स्विद् श्रेयः पितामह

Analysis

Word Lemma Parse
गार्हस्थ्यस्य गार्हस्थ्य pos=a,g=m,c=6,n=s
pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
त्याग त्याग pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अदूर अदूर pos=a,comp=y
सम्प्रस्थितयोः सम्प्रस्था pos=va,g=m,c=6,n=d,f=part
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s