Original

अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये ।ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः ॥ १९ ॥

Segmented

अजः च अश्वः च मेषः च गौः च पक्षि-गणाः च ये ग्राम्य-आरण्याः ओषधयः प्राणस्य अन्नम् इति श्रुतिः

Analysis

Word Lemma Parse
अजः अज pos=n,g=m,c=1,n=s
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
pos=i
मेषः मेष pos=n,g=m,c=1,n=s
pos=i
गौः गो pos=n,g=,c=1,n=s
pos=i
पक्षि पक्षिन् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ग्राम्य ग्राम्य pos=a,comp=y
आरण्याः आरण्य pos=a,g=f,c=1,n=p
ओषधयः ओषधि pos=n,g=f,c=1,n=p
प्राणस्य प्राण pos=n,g=m,c=6,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s