Original

स्यूमरश्मिरुवाच ।स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः ।फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ॥ १८ ॥

Segmented

स्यूमरश्मिः उवाच स्वर्ग-कामः यजेत इति सततम् श्रूयते श्रुतिः फलम् प्रकल्प्य पूर्वम् हि ततो यज्ञः प्रतायते

Analysis

Word Lemma Parse
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वर्ग स्वर्ग pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
यजेत यज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
सततम् सततम् pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्रकल्प्य प्रकल्पय् pos=vi
पूर्वम् पूर्वम् pos=i
हि हि pos=i
ततो ततस् pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रतायते प्रतन् pos=v,p=3,n=s,l=lat