Original

यद्यत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम् ।ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ॥ १७ ॥

Segmented

यदि अत्र किंचित् प्रत्यक्षम् अहिंसायाः परम् मतम् ऋते तु आगम-शास्त्रेभ्यः ब्रूहि तद् यदि पश्यसि

Analysis

Word Lemma Parse
यदि यदि pos=i
अत्र अत्र pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
अहिंसायाः अहिंसा pos=n,g=f,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
ऋते ऋते pos=i
तु तु pos=i
आगम आगम pos=n,comp=y
शास्त्रेभ्यः शास्त्र pos=n,g=n,c=5,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
यदि यदि pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat