Original

अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः ।एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ॥ १६ ॥

Segmented

अनारम्भे हि अदोषः स्याद् आरम्भे ऽदोष उत्तमः एवम् स्थितस्य शास्त्रस्य दुर्विज्ञेयम् बलाबलम्

Analysis

Word Lemma Parse
अनारम्भे अनारम्भ pos=n,g=m,c=7,n=s
हि हि pos=i
अदोषः अदोष pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आरम्भे आरम्भ pos=n,g=m,c=7,n=s
ऽदोष अदोष pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
स्थितस्य स्था pos=va,g=n,c=6,n=s,f=part
शास्त्रस्य शास्त्र pos=n,g=n,c=6,n=s
दुर्विज्ञेयम् दुर्विज्ञेय pos=a,g=n,c=1,n=s
बलाबलम् बलाबल pos=n,g=n,c=1,n=s