Original

एवं विदित्वा सर्वार्थानारभेदिति वैदिकम् ।नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ॥ १५ ॥

Segmented

एवम् विदित्वा सर्व-अर्थान् आरभेद् इति वैदिकम् न आरभेत् इति च अन्यत्र नैष्ठिकी श्रूयते श्रुतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विदित्वा विद् pos=vi
सर्व सर्व pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
आरभेद् आरभ् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
वैदिकम् वैदिक pos=a,g=n,c=1,n=s
pos=i
आरभेत् आरभ् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
अन्यत्र अन्यत्र pos=i
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s