Original

देवयाना हि पन्थानश्चत्वारः शाश्वता मताः ।तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् ॥ १४ ॥

Segmented

देव-यानाः हि पन्थाः चत्वारः शाश्वता मताः तेषाम् ज्यायः-कनीयः-त्वम् फलेषु उक्तम् बलाबलम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
यानाः यान pos=n,g=m,c=1,n=p
हि हि pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
शाश्वता शाश्वत pos=a,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्यायः ज्यायस् pos=a,comp=y
कनीयः कनीयस् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
फलेषु फल pos=n,g=n,c=7,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
बलाबलम् बलाबल pos=n,g=n,c=1,n=s