Original

गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति ।गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ॥ १३ ॥

Segmented

गच्छति एव परित्यागी वानप्रस्थः च गच्छति गृहस्थो ब्रह्मचारी च उभौ तौ अपि गच्छतः

Analysis

Word Lemma Parse
गच्छति गम् pos=v,p=3,n=s,l=lat
एव एव pos=i
परित्यागी परित्यागिन् pos=a,g=m,c=1,n=s
वानप्रस्थः वानप्रस्थ pos=n,g=m,c=1,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
गच्छतः गम् pos=v,p=3,n=d,l=lat