Original

कपिल उवाच ।नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित् ।पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ॥ १२ ॥

Segmented

कपिल उवाच न अहम् वेदान् विनिन्दामि न विवक्षामि कर्हिचित् पृथग् आश्रमिणाम् कर्माणि एक-अर्थानि इति नः श्रुतम्

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
विनिन्दामि विनिन्द् pos=v,p=1,n=s,l=lat
pos=i
विवक्षामि विवक्ष् pos=v,p=1,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i
पृथग् पृथक् pos=i
आश्रमिणाम् आश्रमिन् pos=a,g=m,c=6,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
एक एक pos=n,comp=y
अर्थानि अर्थ pos=n,g=n,c=1,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part