Original

तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः ।का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः ॥ ११ ॥

Segmented

तस्य एवम् गत-तृष्णस्य विज्वरस्य का विवक्षा अस्ति वेदेषु निरारम्भस्य सर्वशः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
गत गम् pos=va,comp=y,f=part
तृष्णस्य तृष्णा pos=n,g=m,c=6,n=s
विज्वरस्य विज्वर pos=a,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
विवक्षा विवक्षा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वेदेषु वेद pos=n,g=m,c=7,n=p
निरारम्भस्य निरारम्भ pos=a,g=m,c=6,n=s
सर्वशः सर्वशस् pos=i