Original

तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः ।सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ॥ १० ॥

Segmented

तपस्विनो धृतिमतः श्रुति-विज्ञान-चक्षुषः सर्वम् आर्षम् हि मन्यन्ते व्याहृतम् विदित-आत्मनः

Analysis

Word Lemma Parse
तपस्विनो तपस्विन् pos=n,g=m,c=6,n=s
धृतिमतः धृतिमत् pos=a,g=m,c=6,n=s
श्रुति श्रुति pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आर्षम् आर्ष pos=a,g=n,c=2,n=s
हि हि pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
व्याहृतम् व्याहृ pos=va,g=n,c=2,n=s,f=part
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s