Original

युधिष्ठिर उवाच ।अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः ।यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच अविरोधेन भूतानाम् त्यागः षाड्गुण्य-कारकः यः स्याद् उभय-भाज् धर्मः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
त्यागः त्याग pos=n,g=m,c=1,n=s
षाड्गुण्य षाड्गुण्य pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
उभय उभय pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s