Original

कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः ।नाकालतः पुष्पफलं नगानां नाकालवेगाः सरितो वहन्ति ॥ ९ ॥

Segmented

कालेन कृष्णाः च सित च रात्र्यः कालेन चन्द्रः परिपूर्ण-बिम्बः न अकालात् पुष्प-फलम् नगानाम् न अकाल-वेग सरितो वहन्ति

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
कृष्णाः कृष्ण pos=a,g=f,c=1,n=p
pos=i
सित सित pos=a,g=f,c=1,n=p
pos=i
रात्र्यः रात्रि pos=n,g=f,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
बिम्बः बिम्ब pos=n,g=m,c=1,n=s
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
पुष्प पुष्प pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
नगानाम् नग pos=n,g=m,c=6,n=p
pos=i
अकाल अकाल pos=n,comp=y
वेग वेग pos=n,g=f,c=1,n=p
सरितो सरित् pos=n,g=f,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat