Original

कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति ।कालेन पद्मोत्पलवज्जलं च कालेन पुष्यन्ति नगा वनेषु ॥ ८ ॥

Segmented

कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिः जलदान् कालेन पद्म-उत्पलवत् जलम् च कालेन पुष्यन्ति नगा वनेषु

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
शीघ्राः शीघ्र pos=a,g=m,c=1,n=p
प्रविवान्ति वात pos=n,g=m,c=1,n=p
वाताः काल pos=n,g=m,c=3,n=s
कालेन वृष्टि pos=n,g=f,c=1,n=s
वृष्टिः जलद pos=n,g=m,c=2,n=p
जलदान् उपे pos=v,p=3,n=s,l=lat
कालेन काल pos=n,g=m,c=3,n=s
पद्म पद्म pos=n,comp=y
उत्पलवत् उत्पलवत् pos=a,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
pos=i
कालेन काल pos=n,g=m,c=3,n=s
पुष्यन्ति पुष् pos=v,p=3,n=p,l=lat
नगा नग pos=n,g=m,c=1,n=p
वनेषु वन pos=n,g=n,c=7,n=p