Original

नाभूतिकाले च फलं ददाति शिल्पं न मन्त्राश्च तथौषधानि ।तान्येव कालेन समाहितानि सिध्यन्ति चेध्यन्ति च भूतिकाले ॥ ७ ॥

Segmented

न अभूति-काले च फलम् ददाति शिल्पम् न मन्त्राः च तथा औषधानि तानि एव कालेन समाहितानि सिध्यन्ति चेध्यन्ति भूति-काले

Analysis

Word Lemma Parse
pos=i
अभूति अभूति pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
फलम् फल pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
शिल्पम् शिल्प pos=n,g=n,c=1,n=s
pos=i
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
औषधानि औषध pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
समाहितानि समाधा pos=va,g=n,c=1,n=p,f=part
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
चेध्यन्ति pos=i
भूति भूति pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s