Original

न बुद्धिशास्त्राध्ययनेन शक्यं प्राप्तुं विशेषैर्मनुजैरकाले ।मूर्खोऽपि प्राप्नोति कदाचिदर्थान्कालो हि कार्यं प्रति निर्विशेषः ॥ ६ ॥

Segmented

न बुद्धि-शास्त्र-अध्ययनेन शक्यम् प्राप्तुम् विशेषैः मनु-जैः अकाले मूर्खो ऽपि प्राप्नोति कदाचिद् अर्थान् कालो हि कार्यम् प्रति निर्विशेषः

Analysis

Word Lemma Parse
pos=i
बुद्धि बुद्धि pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अध्ययनेन अध्ययन pos=n,g=n,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
प्राप्तुम् प्राप् pos=vi
विशेषैः विशेष pos=n,g=m,c=3,n=p
मनु मनु pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
अकाले अकाल pos=n,g=m,c=7,n=s
मूर्खो मूर्ख pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
कदाचिद् कदाचिद् pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
निर्विशेषः निर्विशेष pos=a,g=m,c=1,n=s