Original

न कर्मणा लभ्यते चिन्तया वा नाप्यस्य दाता पुरुषस्य कश्चित् ।पर्याययोगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ॥ ५ ॥

Segmented

न कर्मणा लभ्यते चिन्तया वा न अपि अस्य दाता पुरुषस्य कश्चित् पर्याय-योगात् विहितम् विधात्रा कालेन सर्वम् लभते मनुष्यः

Analysis

Word Lemma Parse
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
वा वा pos=i
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दाता दातृ pos=a,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पर्याय पर्याय pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
विधात्रा विधातृ pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s