Original

इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः ।युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ॥ ४ ॥

Segmented

इति उक्तवान् प्रत्युवाच इदम् व्यासो योग-विदाम् वरः युधिष्ठिरम् महा-प्राज्ञम् धर्म-ज्ञः वेदपारगः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वेदपारगः वेदपारग pos=n,g=m,c=1,n=s