Original

सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राष्ट्रं पालयित्वा च राजा ।चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे पूतात्मा वै मोदते देवलोके ॥ ३५ ॥

Segmented

सम्यग् वेदान् प्राप्य शास्त्राणि अधीत्य सम्यग् राष्ट्रम् पालयित्वा च राजा चातुर्वर्ण्यम् स्थापयित्वा स्वधर्मे पूत-आत्मा वै मोदते देव-लोके

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
अधीत्य अधी pos=vi
सम्यग् सम्यक् pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
पालयित्वा पालय् pos=vi
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=2,n=s
स्थापयित्वा स्थापय् pos=vi
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
पूत पू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वै वै pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s