Original

जित्वा संग्रामान्पालयित्वा च राष्ट्रं सोमं पीत्वा वर्धयित्वा प्रजाश्च ।युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोके ॥ ३४ ॥

Segmented

जित्वा संग्रामान् पालयित्वा च राष्ट्रम् सोमम् पीत्वा वर्धयित्वा प्रजाः च युक्त्या दण्डम् धारयित्वा प्रजानाम् युद्धे क्षीणो मोदते देव-लोके

Analysis

Word Lemma Parse
जित्वा जि pos=vi
संग्रामान् संग्राम pos=n,g=m,c=2,n=p
पालयित्वा पालय् pos=vi
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
पीत्वा पा pos=vi
वर्धयित्वा वर्धय् pos=vi
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
युक्त्या युक्ति pos=n,g=f,c=3,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
धारयित्वा धारय् pos=vi
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्षीणो क्षि pos=va,g=m,c=1,n=s,f=part
मोदते मुद् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s