Original

दीक्षां यज्ञे पालनं युद्धमाहुर्योगं राष्ट्रे दण्डनीत्या च सम्यक् ।वित्तत्यागं दक्षिणानां च यज्ञे सम्यग्ज्ञानं पावनानीति विद्यात् ॥ ३२ ॥

Segmented

दीक्षाम् यज्ञे पालनम् युद्धम् आहुः योगम् राष्ट्रे दण्डनीत्या च सम्यक् वित्त-त्यागम् दक्षिणानाम् च यज्ञे सम्यग् ज्ञानम् पावनानि इति विद्यात्

Analysis

Word Lemma Parse
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
पालनम् पालन pos=n,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
योगम् योग pos=n,g=m,c=2,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
दण्डनीत्या दण्डनीति pos=n,g=f,c=3,n=s
pos=i
सम्यक् सम्यक् pos=i
वित्त वित्त pos=n,comp=y
त्यागम् त्याग pos=n,g=m,c=2,n=s
दक्षिणानाम् दक्षिणा pos=n,g=f,c=6,n=p
pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सम्यग् सम्यक् pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
पावनानि पावन pos=a,g=n,c=1,n=p
इति इति pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin