Original

सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न कुप्येत् ॥ ३१ ॥

Segmented

सुखम् च दुःखम् च भव-अभवौ च लाभ-अलाभौ मरणम् जीवितम् च पर्यायशः सर्वम् इह स्पृशन्ति तस्माद् धीरो न एव हृष्येत् न कुप्येत्

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=1,n=d
pos=i
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
मरणम् मरण pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
पर्यायशः पर्यायशः pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
इह इह pos=i
स्पृशन्ति स्पृश् pos=v,p=3,n=p,l=lat
तस्माद् तस्मात् pos=i
धीरो धीर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
हृष्येत् हृष् pos=v,p=3,n=s,l=vidhilin
pos=i
कुप्येत् कुप् pos=v,p=3,n=s,l=vidhilin