Original

श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् ।परिदेवयमानानां शान्तिं नोपलभे मुने ॥ ३ ॥

Segmented

श्रुत्वा च वीर-हीनानाम् अपुत्राणाम् च योषिताम् परिदेवयमानानाम् शान्तिम् न उपलभे मुने

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
वीर वीर pos=n,comp=y
हीनानाम् हा pos=va,g=f,c=6,n=p,f=part
अपुत्राणाम् अपुत्र pos=a,g=f,c=6,n=p
pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p
परिदेवयमानानाम् परिदेवय् pos=va,g=f,c=6,n=p,f=part
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
pos=i
उपलभे उपलभ् pos=v,p=1,n=s,l=lat
मुने मुनि pos=n,g=m,c=8,n=s