Original

इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् ।परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥ २९ ॥

Segmented

इति अब्रवीत् महा-प्राज्ञः युधिष्ठिर स सेनजित् परावर-ज्ञः लोकस्य धर्म-विद् सुख-दुःख-विद्

Analysis

Word Lemma Parse
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
सेनजित् सेनजित् pos=n,g=m,c=1,n=s
परावर परावर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s