Original

ये च मूढतमा लोके ये च बुद्धेः परं गताः ।त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ॥ २८ ॥

Segmented

ये च मूढतमा लोके ये च बुद्धेः परम् गताः त एव सुखम् एधन्ते मध्यः क्लेशेन युज्यते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
मूढतमा मूढतम pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
सुखम् सुखम् pos=i
एधन्ते एध् pos=v,p=3,n=p,l=lat
मध्यः मध्य pos=a,g=m,c=1,n=s
क्लेशेन क्लेश pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat