Original

ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् ।ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ॥ २७ ॥

Segmented

ईषद् अपि अङ्ग दाराणाम् पुत्राणाम् वा चर अप्रियम् ततो ज्ञास्यसि कः कस्य केन वा कथम् एव वा

Analysis

Word Lemma Parse
ईषद् ईषत् pos=i
अपि अपि pos=i
अङ्ग अङ्ग pos=i
दाराणाम् दार pos=n,g=m,c=6,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
वा वा pos=i
चर चर् pos=v,p=2,n=s,l=lot
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
ततो ततस् pos=i
ज्ञास्यसि ज्ञा pos=v,p=2,n=s,l=lrt
कः pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
केन pos=n,g=m,c=3,n=s
वा वा pos=i
कथम् कथम् pos=i
एव एव pos=i
वा वा pos=i