Original

सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् ।प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ २६ ॥

Segmented

सुखम् वा यदि वा दुःखम् प्रियम् वा यदि वा अप्रियम् प्राप्तम् प्राप्तम् उपासीत हृदयेन अपराजितः

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
हृदयेन हृदय pos=n,g=n,c=3,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s