Original

यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः ।आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥ २५ ॥

Segmented

यद्-निमित्तम् भवेत् शोकः तापः वा दुःख-मूर्छितः आयासो वा अपि यद्-मूलः तत् एकाङ्गम् अपि त्यजेत्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शोकः शोक pos=n,g=m,c=1,n=s
तापः ताप pos=n,g=m,c=1,n=s
वा वा pos=i
दुःख दुःख pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
आयासो आयास pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
यद् यद् pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
एकाङ्गम् एकाङ्ग pos=a,g=n,c=2,n=s
अपि अपि pos=i
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin