Original

सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च ।तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥ २४ ॥

Segmented

सुखम् अन्ते हि दुःखानाम् दुःखम् अन्ते सुखस्य च तस्माद् एतद् द्वयम् जह्याद् य इच्छेत् शाश्वतम् सुखम्

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
हि हि pos=i
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
दुःखम् दुःख pos=n,g=n,c=1,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i
तस्माद् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
द्वयम् द्वय pos=n,g=n,c=2,n=s
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s