Original

दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते ।तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥ २२ ॥

Segmented

दुःखम् एव अस्ति न सुखम् तस्मात् तद् उपलभ्यते तृष्णा-आर्ति-प्रभवम् दुःखम् दुःख-आर्ति-प्रभवम् सुखम्

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
तद् तद् pos=n,g=n,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
तृष्णा तृष्णा pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
प्रभवम् प्रभव pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
प्रभवम् प्रभव pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s