Original

शोकस्थानसहस्राणि हर्षस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ २० ॥

Segmented

शोक-स्थान-सहस्राणि हर्ष-स्थान-शतानि च दिवसे दिवसे मूढम् आविशन्ति न पण्डितम्

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
स्थान स्थान pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
हर्ष हर्ष pos=n,comp=y
स्थान स्थान pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
pos=i
पण्डितम् पण्डित pos=n,g=m,c=2,n=s