Original

न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः ।प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ॥ २ ॥

Segmented

न पार्थिवम् इदम् राज्यम् न च भोगाः पृथग्विधाः प्रीणयन्ति मनो मे ऽद्य शोको माम् नर्दयति अयम्

Analysis

Word Lemma Parse
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
pos=i
भोगाः भोग pos=n,g=m,c=1,n=p
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p
प्रीणयन्ति प्रीणय् pos=v,p=3,n=p,l=lat
मनो मनस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
शोको शोक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नर्दयति नर्दय् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s