Original

आत्मापि चायं न मम सर्वापि पृथिवी मम ।यथा मम तथान्येषामिति पश्यन्न मुह्यति ॥ १९ ॥

Segmented

आत्मा अपि च अयम् न मम सर्वा अपि पृथिवी मम यथा मम तथा अन्येषाम् इति पश्यन् न मुह्यति

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
अपि अपि pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
इति इति pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat