Original

स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि ।पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥ १८ ॥

Segmented

स किम् शोचसि मूढः सञ् शोच्यः किम् अनुशोचसि पश्य दुःखेषु दुःखानि भयेषु च भया अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किम् किम् pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
सञ् अस् pos=va,g=m,c=1,n=s,f=part
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
किम् किम् pos=i
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
पश्य पश् pos=v,p=2,n=s,l=lot
दुःखेषु दुःख pos=n,g=n,c=7,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
भयेषु भय pos=n,g=n,c=7,n=p
pos=i
भया भय pos=n,g=n,c=2,n=p
अपि अपि pos=i