Original

हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे ।स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥ १६ ॥

Segmented

हन्ति इति मन्यते कश्चिद् न हन्ति इति अपि च अपरे स्वभावतः तु नियतौ भूतानाम् प्रभव-अप्ययौ

Analysis

Word Lemma Parse
हन्ति हन् pos=v,p=3,n=s,l=lat
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
इति इति pos=i
अपि अपि pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
तु तु pos=i
नियतौ नियम् pos=va,g=m,c=1,n=d,f=part
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=1,n=d