Original

घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा ।संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥ १५ ॥

Segmented

घ्नन्ति च अन्यान् नराः राजन् तान् अपि अन्ये नराः तथा संज्ञा एषा लौकिकी राजन् न हिनस्ति

Analysis

Word Lemma Parse
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
नराः नर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तथा तथा pos=i
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
लौकिकी लौकिक pos=a,g=f,c=1,n=s
राजन् हिंस् pos=v,p=3,n=s,l=lat
pos=i
हिनस्ति हन् pos=v,p=3,n=s,l=lat