Original

नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति ।नाकालतो वर्धते हीयते च चन्द्रः समुद्रश्च महोर्मिमाली ॥ १२ ॥

Segmented

न अकालात् भानुः उपैति योगम् न अकालात् ऽस्तम् गिरिम् अभ्युपैति न अकालात् वर्धते हीयते च चन्द्रः समुद्रः च महा-ऊर्मि-माली

Analysis

Word Lemma Parse
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
भानुः भानु pos=n,g=m,c=1,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
योगम् योग pos=n,g=m,c=2,n=s
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
हीयते हा pos=v,p=3,n=s,l=lat
pos=i
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s