Original

नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः ।नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ ११ ॥

Segmented

न अकालात् म्रियते जायते वा न अकालात् व्याहरते च बालः न अकालात् यौवनम् अभ्युपैति न अकालात् रोहति बीजम् उप्तम्

Analysis

Word Lemma Parse
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
जायते जन् pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
व्याहरते व्याहृ pos=v,p=3,n=s,l=lat
pos=i
बालः बाल pos=n,g=m,c=1,n=s
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
रोहति रुह् pos=v,p=3,n=s,l=lat
बीजम् बीज pos=n,g=n,c=1,n=s
उप्तम् वप् pos=va,g=n,c=1,n=s,f=part