Original

नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमहाग्रहाश्च ।नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्यकाले शिशिरोष्णवर्षाः ॥ १० ॥

Segmented

न अकाल-मत्ताः खग-पन्नगाः च मृग-द्विपाः शैल-महा-ग्रहाः च न अकालात् स्त्रीषु भवन्ति गर्भा न आयान्ति अकाले शिशिर-उष्ण-वर्षाः

Analysis

Word Lemma Parse
pos=i
अकाल अकाल pos=n,comp=y
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
खग खग pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
pos=i
मृग मृग pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
महा महत् pos=a,comp=y
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
pos=i
pos=i
अकालात् अकाल pos=n,g=m,c=5,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
गर्भा गर्भ pos=n,g=m,c=1,n=p
pos=i
आयान्ति आया pos=v,p=3,n=p,l=lat
अकाले अकाल pos=n,g=m,c=7,n=s
शिशिर शिशिर pos=n,comp=y
उष्ण उष्ण pos=n,comp=y
वर्षाः वर्षा pos=n,g=f,c=1,n=p