Original

वैशंपायन उवाच ।द्वैपायनवचः श्रुत्वा कुपिते च धनंजये ।व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच द्वैपायन-वचः श्रुत्वा कुपिते च धनंजये व्यासम् आमन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वैपायन द्वैपायन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुपिते कुप् pos=va,g=m,c=7,n=s,f=part
pos=i
धनंजये धनंजय pos=n,g=m,c=7,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s